वांछित मन्त्र चुनें

अत॑श्चिदिन्द्र ण॒ उपा या॑हि श॒तवा॑जया । इ॒षा स॒हस्र॑वाजया ॥

अंग्रेज़ी लिप्यंतरण

ataś cid indra ṇa upā yāhi śatavājayā | iṣā sahasravājayā ||

पद पाठ

अतः॑ । चि॒त् । इ॒न्द्र॒ । नः॒ । उप॑ । आ । या॒हि॒ । श॒तऽवा॑जया । इ॒षा । स॒हस्र॑ऽवाजया ॥ ८.९२.१०

ऋग्वेद » मण्डल:8» सूक्त:92» मन्त्र:10 | अष्टक:6» अध्याय:6» वर्ग:16» मन्त्र:5 | मण्डल:8» अनुवाक:9» मन्त्र:10